Declension table of ?śranthitavat

Deva

NeuterSingularDualPlural
Nominativeśranthitavat śranthitavantī śranthitavatī śranthitavanti
Vocativeśranthitavat śranthitavantī śranthitavatī śranthitavanti
Accusativeśranthitavat śranthitavantī śranthitavatī śranthitavanti
Instrumentalśranthitavatā śranthitavadbhyām śranthitavadbhiḥ
Dativeśranthitavate śranthitavadbhyām śranthitavadbhyaḥ
Ablativeśranthitavataḥ śranthitavadbhyām śranthitavadbhyaḥ
Genitiveśranthitavataḥ śranthitavatoḥ śranthitavatām
Locativeśranthitavati śranthitavatoḥ śranthitavatsu

Adverb -śranthitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria