Declension table of ?śranthitavatī

Deva

FeminineSingularDualPlural
Nominativeśranthitavatī śranthitavatyau śranthitavatyaḥ
Vocativeśranthitavati śranthitavatyau śranthitavatyaḥ
Accusativeśranthitavatīm śranthitavatyau śranthitavatīḥ
Instrumentalśranthitavatyā śranthitavatībhyām śranthitavatībhiḥ
Dativeśranthitavatyai śranthitavatībhyām śranthitavatībhyaḥ
Ablativeśranthitavatyāḥ śranthitavatībhyām śranthitavatībhyaḥ
Genitiveśranthitavatyāḥ śranthitavatyoḥ śranthitavatīnām
Locativeśranthitavatyām śranthitavatyoḥ śranthitavatīṣu

Compound śranthitavati - śranthitavatī -

Adverb -śranthitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria