Declension table of ?śrathayitavya

Deva

NeuterSingularDualPlural
Nominativeśrathayitavyam śrathayitavye śrathayitavyāni
Vocativeśrathayitavya śrathayitavye śrathayitavyāni
Accusativeśrathayitavyam śrathayitavye śrathayitavyāni
Instrumentalśrathayitavyena śrathayitavyābhyām śrathayitavyaiḥ
Dativeśrathayitavyāya śrathayitavyābhyām śrathayitavyebhyaḥ
Ablativeśrathayitavyāt śrathayitavyābhyām śrathayitavyebhyaḥ
Genitiveśrathayitavyasya śrathayitavyayoḥ śrathayitavyānām
Locativeśrathayitavye śrathayitavyayoḥ śrathayitavyeṣu

Compound śrathayitavya -

Adverb -śrathayitavyam -śrathayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria