Declension table of ?śrethāna

Deva

NeuterSingularDualPlural
Nominativeśrethānam śrethāne śrethānāni
Vocativeśrethāna śrethāne śrethānāni
Accusativeśrethānam śrethāne śrethānāni
Instrumentalśrethānena śrethānābhyām śrethānaiḥ
Dativeśrethānāya śrethānābhyām śrethānebhyaḥ
Ablativeśrethānāt śrethānābhyām śrethānebhyaḥ
Genitiveśrethānasya śrethānayoḥ śrethānānām
Locativeśrethāne śrethānayoḥ śrethāneṣu

Compound śrethāna -

Adverb -śrethānam -śrethānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria