Declension table of ?śrathita

Deva

NeuterSingularDualPlural
Nominativeśrathitam śrathite śrathitāni
Vocativeśrathita śrathite śrathitāni
Accusativeśrathitam śrathite śrathitāni
Instrumentalśrathitena śrathitābhyām śrathitaiḥ
Dativeśrathitāya śrathitābhyām śrathitebhyaḥ
Ablativeśrathitāt śrathitābhyām śrathitebhyaḥ
Genitiveśrathitasya śrathitayoḥ śrathitānām
Locativeśrathite śrathitayoḥ śrathiteṣu

Compound śrathita -

Adverb -śrathitam -śrathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria