Declension table of ?śrathayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśrathayiṣyamāṇam śrathayiṣyamāṇe śrathayiṣyamāṇāni
Vocativeśrathayiṣyamāṇa śrathayiṣyamāṇe śrathayiṣyamāṇāni
Accusativeśrathayiṣyamāṇam śrathayiṣyamāṇe śrathayiṣyamāṇāni
Instrumentalśrathayiṣyamāṇena śrathayiṣyamāṇābhyām śrathayiṣyamāṇaiḥ
Dativeśrathayiṣyamāṇāya śrathayiṣyamāṇābhyām śrathayiṣyamāṇebhyaḥ
Ablativeśrathayiṣyamāṇāt śrathayiṣyamāṇābhyām śrathayiṣyamāṇebhyaḥ
Genitiveśrathayiṣyamāṇasya śrathayiṣyamāṇayoḥ śrathayiṣyamāṇānām
Locativeśrathayiṣyamāṇe śrathayiṣyamāṇayoḥ śrathayiṣyamāṇeṣu

Compound śrathayiṣyamāṇa -

Adverb -śrathayiṣyamāṇam -śrathayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria