Declension table of ?śrethivas

Deva

NeuterSingularDualPlural
Nominativeśrethivat śrethuṣī śrethivāṃsi
Vocativeśrethivat śrethuṣī śrethivāṃsi
Accusativeśrethivat śrethuṣī śrethivāṃsi
Instrumentalśrethuṣā śrethivadbhyām śrethivadbhiḥ
Dativeśrethuṣe śrethivadbhyām śrethivadbhyaḥ
Ablativeśrethuṣaḥ śrethivadbhyām śrethivadbhyaḥ
Genitiveśrethuṣaḥ śrethuṣoḥ śrethuṣām
Locativeśrethuṣi śrethuṣoḥ śrethivatsu

Compound śrethivat -

Adverb -śrethivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria