Declension table of ?śrathayantī

Deva

FeminineSingularDualPlural
Nominativeśrathayantī śrathayantyau śrathayantyaḥ
Vocativeśrathayanti śrathayantyau śrathayantyaḥ
Accusativeśrathayantīm śrathayantyau śrathayantīḥ
Instrumentalśrathayantyā śrathayantībhyām śrathayantībhiḥ
Dativeśrathayantyai śrathayantībhyām śrathayantībhyaḥ
Ablativeśrathayantyāḥ śrathayantībhyām śrathayantībhyaḥ
Genitiveśrathayantyāḥ śrathayantyoḥ śrathayantīnām
Locativeśrathayantyām śrathayantyoḥ śrathayantīṣu

Compound śrathayanti - śrathayantī -

Adverb -śrathayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria