Declension table of ?śrathayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśrathayiṣyamāṇā śrathayiṣyamāṇe śrathayiṣyamāṇāḥ
Vocativeśrathayiṣyamāṇe śrathayiṣyamāṇe śrathayiṣyamāṇāḥ
Accusativeśrathayiṣyamāṇām śrathayiṣyamāṇe śrathayiṣyamāṇāḥ
Instrumentalśrathayiṣyamāṇayā śrathayiṣyamāṇābhyām śrathayiṣyamāṇābhiḥ
Dativeśrathayiṣyamāṇāyai śrathayiṣyamāṇābhyām śrathayiṣyamāṇābhyaḥ
Ablativeśrathayiṣyamāṇāyāḥ śrathayiṣyamāṇābhyām śrathayiṣyamāṇābhyaḥ
Genitiveśrathayiṣyamāṇāyāḥ śrathayiṣyamāṇayoḥ śrathayiṣyamāṇānām
Locativeśrathayiṣyamāṇāyām śrathayiṣyamāṇayoḥ śrathayiṣyamāṇāsu

Adverb -śrathayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria