Declension table of ?śranthitavya

Deva

MasculineSingularDualPlural
Nominativeśranthitavyaḥ śranthitavyau śranthitavyāḥ
Vocativeśranthitavya śranthitavyau śranthitavyāḥ
Accusativeśranthitavyam śranthitavyau śranthitavyān
Instrumentalśranthitavyena śranthitavyābhyām śranthitavyaiḥ śranthitavyebhiḥ
Dativeśranthitavyāya śranthitavyābhyām śranthitavyebhyaḥ
Ablativeśranthitavyāt śranthitavyābhyām śranthitavyebhyaḥ
Genitiveśranthitavyasya śranthitavyayoḥ śranthitavyānām
Locativeśranthitavye śranthitavyayoḥ śranthitavyeṣu

Compound śranthitavya -

Adverb -śranthitavyam -śranthitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria