Declension table of ?śrathnat

Deva

MasculineSingularDualPlural
Nominativeśrathnan śrathnantau śrathnantaḥ
Vocativeśrathnan śrathnantau śrathnantaḥ
Accusativeśrathnantam śrathnantau śrathnataḥ
Instrumentalśrathnatā śrathnadbhyām śrathnadbhiḥ
Dativeśrathnate śrathnadbhyām śrathnadbhyaḥ
Ablativeśrathnataḥ śrathnadbhyām śrathnadbhyaḥ
Genitiveśrathnataḥ śrathnatoḥ śrathnatām
Locativeśrathnati śrathnatoḥ śrathnatsu

Compound śrathnat -

Adverb -śrathnantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria