Declension table of ?śrathayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśrathayiṣyantī śrathayiṣyantyau śrathayiṣyantyaḥ
Vocativeśrathayiṣyanti śrathayiṣyantyau śrathayiṣyantyaḥ
Accusativeśrathayiṣyantīm śrathayiṣyantyau śrathayiṣyantīḥ
Instrumentalśrathayiṣyantyā śrathayiṣyantībhyām śrathayiṣyantībhiḥ
Dativeśrathayiṣyantyai śrathayiṣyantībhyām śrathayiṣyantībhyaḥ
Ablativeśrathayiṣyantyāḥ śrathayiṣyantībhyām śrathayiṣyantībhyaḥ
Genitiveśrathayiṣyantyāḥ śrathayiṣyantyoḥ śrathayiṣyantīnām
Locativeśrathayiṣyantyām śrathayiṣyantyoḥ śrathayiṣyantīṣu

Compound śrathayiṣyanti - śrathayiṣyantī -

Adverb -śrathayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria