Declension table of ?śrathayitavyā

Deva

FeminineSingularDualPlural
Nominativeśrathayitavyā śrathayitavye śrathayitavyāḥ
Vocativeśrathayitavye śrathayitavye śrathayitavyāḥ
Accusativeśrathayitavyām śrathayitavye śrathayitavyāḥ
Instrumentalśrathayitavyayā śrathayitavyābhyām śrathayitavyābhiḥ
Dativeśrathayitavyāyai śrathayitavyābhyām śrathayitavyābhyaḥ
Ablativeśrathayitavyāyāḥ śrathayitavyābhyām śrathayitavyābhyaḥ
Genitiveśrathayitavyāyāḥ śrathayitavyayoḥ śrathayitavyānām
Locativeśrathayitavyāyām śrathayitavyayoḥ śrathayitavyāsu

Adverb -śrathayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria