Declension table of ?śranthitavat

Deva

MasculineSingularDualPlural
Nominativeśranthitavān śranthitavantau śranthitavantaḥ
Vocativeśranthitavan śranthitavantau śranthitavantaḥ
Accusativeśranthitavantam śranthitavantau śranthitavataḥ
Instrumentalśranthitavatā śranthitavadbhyām śranthitavadbhiḥ
Dativeśranthitavate śranthitavadbhyām śranthitavadbhyaḥ
Ablativeśranthitavataḥ śranthitavadbhyām śranthitavadbhyaḥ
Genitiveśranthitavataḥ śranthitavatoḥ śranthitavatām
Locativeśranthitavati śranthitavatoḥ śranthitavatsu

Compound śranthitavat -

Adverb -śranthitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria