Declension table of ?śranthiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśranthiṣyamāṇam śranthiṣyamāṇe śranthiṣyamāṇāni
Vocativeśranthiṣyamāṇa śranthiṣyamāṇe śranthiṣyamāṇāni
Accusativeśranthiṣyamāṇam śranthiṣyamāṇe śranthiṣyamāṇāni
Instrumentalśranthiṣyamāṇena śranthiṣyamāṇābhyām śranthiṣyamāṇaiḥ
Dativeśranthiṣyamāṇāya śranthiṣyamāṇābhyām śranthiṣyamāṇebhyaḥ
Ablativeśranthiṣyamāṇāt śranthiṣyamāṇābhyām śranthiṣyamāṇebhyaḥ
Genitiveśranthiṣyamāṇasya śranthiṣyamāṇayoḥ śranthiṣyamāṇānām
Locativeśranthiṣyamāṇe śranthiṣyamāṇayoḥ śranthiṣyamāṇeṣu

Compound śranthiṣyamāṇa -

Adverb -śranthiṣyamāṇam -śranthiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria