Declension table of ?śranthanīya

Deva

MasculineSingularDualPlural
Nominativeśranthanīyaḥ śranthanīyau śranthanīyāḥ
Vocativeśranthanīya śranthanīyau śranthanīyāḥ
Accusativeśranthanīyam śranthanīyau śranthanīyān
Instrumentalśranthanīyena śranthanīyābhyām śranthanīyaiḥ śranthanīyebhiḥ
Dativeśranthanīyāya śranthanīyābhyām śranthanīyebhyaḥ
Ablativeśranthanīyāt śranthanīyābhyām śranthanīyebhyaḥ
Genitiveśranthanīyasya śranthanīyayoḥ śranthanīyānām
Locativeśranthanīye śranthanīyayoḥ śranthanīyeṣu

Compound śranthanīya -

Adverb -śranthanīyam -śranthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria