Declension table of ?śrethuṣī

Deva

FeminineSingularDualPlural
Nominativeśrethuṣī śrethuṣyau śrethuṣyaḥ
Vocativeśrethuṣi śrethuṣyau śrethuṣyaḥ
Accusativeśrethuṣīm śrethuṣyau śrethuṣīḥ
Instrumentalśrethuṣyā śrethuṣībhyām śrethuṣībhiḥ
Dativeśrethuṣyai śrethuṣībhyām śrethuṣībhyaḥ
Ablativeśrethuṣyāḥ śrethuṣībhyām śrethuṣībhyaḥ
Genitiveśrethuṣyāḥ śrethuṣyoḥ śrethuṣīṇām
Locativeśrethuṣyām śrethuṣyoḥ śrethuṣīṣu

Compound śrethuṣi - śrethuṣī -

Adverb -śrethuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria