Declension table of ?śrathanīyā

Deva

FeminineSingularDualPlural
Nominativeśrathanīyā śrathanīye śrathanīyāḥ
Vocativeśrathanīye śrathanīye śrathanīyāḥ
Accusativeśrathanīyām śrathanīye śrathanīyāḥ
Instrumentalśrathanīyayā śrathanīyābhyām śrathanīyābhiḥ
Dativeśrathanīyāyai śrathanīyābhyām śrathanīyābhyaḥ
Ablativeśrathanīyāyāḥ śrathanīyābhyām śrathanīyābhyaḥ
Genitiveśrathanīyāyāḥ śrathanīyayoḥ śrathanīyānām
Locativeśrathanīyāyām śrathanīyayoḥ śrathanīyāsu

Adverb -śrathanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria