Declension table of ?śrethivas

Deva

MasculineSingularDualPlural
Nominativeśrethivān śrethivāṃsau śrethivāṃsaḥ
Vocativeśrethivan śrethivāṃsau śrethivāṃsaḥ
Accusativeśrethivāṃsam śrethivāṃsau śrethuṣaḥ
Instrumentalśrethuṣā śrethivadbhyām śrethivadbhiḥ
Dativeśrethuṣe śrethivadbhyām śrethivadbhyaḥ
Ablativeśrethuṣaḥ śrethivadbhyām śrethivadbhyaḥ
Genitiveśrethuṣaḥ śrethuṣoḥ śrethuṣām
Locativeśrethuṣi śrethuṣoḥ śrethivatsu

Compound śrethivat -

Adverb -śrethivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria