Conjugation tables of śap

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśapāmi śapāvaḥ śapāmaḥ
Secondśapasi śapathaḥ śapatha
Thirdśapati śapataḥ śapanti


MiddleSingularDualPlural
Firstśape śapāvahe śapāmahe
Secondśapase śapethe śapadhve
Thirdśapate śapete śapante


PassiveSingularDualPlural
Firstśapye śapyāvahe śapyāmahe
Secondśapyase śapyethe śapyadhve
Thirdśapyate śapyete śapyante


Imperfect

ActiveSingularDualPlural
Firstaśapam aśapāva aśapāma
Secondaśapaḥ aśapatam aśapata
Thirdaśapat aśapatām aśapan


MiddleSingularDualPlural
Firstaśape aśapāvahi aśapāmahi
Secondaśapathāḥ aśapethām aśapadhvam
Thirdaśapata aśapetām aśapanta


PassiveSingularDualPlural
Firstaśapye aśapyāvahi aśapyāmahi
Secondaśapyathāḥ aśapyethām aśapyadhvam
Thirdaśapyata aśapyetām aśapyanta


Optative

ActiveSingularDualPlural
Firstśapeyam śapeva śapema
Secondśapeḥ śapetam śapeta
Thirdśapet śapetām śapeyuḥ


MiddleSingularDualPlural
Firstśapeya śapevahi śapemahi
Secondśapethāḥ śapeyāthām śapedhvam
Thirdśapeta śapeyātām śaperan


PassiveSingularDualPlural
Firstśapyeya śapyevahi śapyemahi
Secondśapyethāḥ śapyeyāthām śapyedhvam
Thirdśapyeta śapyeyātām śapyeran


Imperative

ActiveSingularDualPlural
Firstśapāni śapāva śapāma
Secondśapa śapatam śapata
Thirdśapatu śapatām śapantu


MiddleSingularDualPlural
Firstśapai śapāvahai śapāmahai
Secondśapasva śapethām śapadhvam
Thirdśapatām śapetām śapantām


PassiveSingularDualPlural
Firstśapyai śapyāvahai śapyāmahai
Secondśapyasva śapyethām śapyadhvam
Thirdśapyatām śapyetām śapyantām


Future

ActiveSingularDualPlural
Firstśapsyāmi śapsyāvaḥ śapsyāmaḥ
Secondśapsyasi śapsyathaḥ śapsyatha
Thirdśapsyati śapsyataḥ śapsyanti


MiddleSingularDualPlural
Firstśapsye śapsyāvahe śapsyāmahe
Secondśapsyase śapsyethe śapsyadhve
Thirdśapsyate śapsyete śapsyante


Periphrastic Future

ActiveSingularDualPlural
Firstśaptāsmi śaptāsvaḥ śaptāsmaḥ
Secondśaptāsi śaptāsthaḥ śaptāstha
Thirdśaptā śaptārau śaptāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśāpa śaśapa śepiva śepima
Secondśepitha śaśaptha śepathuḥ śepa
Thirdśaśāpa śepatuḥ śepuḥ


MiddleSingularDualPlural
Firstśepe śepivahe śepimahe
Secondśepiṣe śepāthe śepidhve
Thirdśepe śepāte śepire


Benedictive

ActiveSingularDualPlural
Firstśapyāsam śapyāsva śapyāsma
Secondśapyāḥ śapyāstam śapyāsta
Thirdśapyāt śapyāstām śapyāsuḥ

Participles

Past Passive Participle
śapita m. n. śapitā f.

Past Passive Participle
śapta m. n. śaptā f.

Past Active Participle
śaptavat m. n. śaptavatī f.

Past Active Participle
śapitavat m. n. śapitavatī f.

Present Active Participle
śapat m. n. śapantī f.

Present Middle Participle
śapamāna m. n. śapamānā f.

Present Passive Participle
śapyamāna m. n. śapyamānā f.

Future Active Participle
śapsyat m. n. śapsyantī f.

Future Middle Participle
śapsyamāna m. n. śapsyamānā f.

Future Passive Participle
śaptavya m. n. śaptavyā f.

Future Passive Participle
śapya m. n. śapyā f.

Future Passive Participle
śapanīya m. n. śapanīyā f.

Perfect Active Participle
śepivas m. n. śepuṣī f.

Perfect Middle Participle
śepāna m. n. śepānā f.

Indeclinable forms

Infinitive
śaptum

Absolutive
śaptvā

Absolutive
śapitvā

Absolutive
-śapya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstśāpayāmi śāpayāvaḥ śāpayāmaḥ
Secondśāpayasi śāpayathaḥ śāpayatha
Thirdśāpayati śāpayataḥ śāpayanti


MiddleSingularDualPlural
Firstśāpaye śāpayāvahe śāpayāmahe
Secondśāpayase śāpayethe śāpayadhve
Thirdśāpayate śāpayete śāpayante


PassiveSingularDualPlural
Firstśāpye śāpyāvahe śāpyāmahe
Secondśāpyase śāpyethe śāpyadhve
Thirdśāpyate śāpyete śāpyante


Imperfect

ActiveSingularDualPlural
Firstaśāpayam aśāpayāva aśāpayāma
Secondaśāpayaḥ aśāpayatam aśāpayata
Thirdaśāpayat aśāpayatām aśāpayan


MiddleSingularDualPlural
Firstaśāpaye aśāpayāvahi aśāpayāmahi
Secondaśāpayathāḥ aśāpayethām aśāpayadhvam
Thirdaśāpayata aśāpayetām aśāpayanta


PassiveSingularDualPlural
Firstaśāpye aśāpyāvahi aśāpyāmahi
Secondaśāpyathāḥ aśāpyethām aśāpyadhvam
Thirdaśāpyata aśāpyetām aśāpyanta


Optative

ActiveSingularDualPlural
Firstśāpayeyam śāpayeva śāpayema
Secondśāpayeḥ śāpayetam śāpayeta
Thirdśāpayet śāpayetām śāpayeyuḥ


MiddleSingularDualPlural
Firstśāpayeya śāpayevahi śāpayemahi
Secondśāpayethāḥ śāpayeyāthām śāpayedhvam
Thirdśāpayeta śāpayeyātām śāpayeran


PassiveSingularDualPlural
Firstśāpyeya śāpyevahi śāpyemahi
Secondśāpyethāḥ śāpyeyāthām śāpyedhvam
Thirdśāpyeta śāpyeyātām śāpyeran


Imperative

ActiveSingularDualPlural
Firstśāpayāni śāpayāva śāpayāma
Secondśāpaya śāpayatam śāpayata
Thirdśāpayatu śāpayatām śāpayantu


MiddleSingularDualPlural
Firstśāpayai śāpayāvahai śāpayāmahai
Secondśāpayasva śāpayethām śāpayadhvam
Thirdśāpayatām śāpayetām śāpayantām


PassiveSingularDualPlural
Firstśāpyai śāpyāvahai śāpyāmahai
Secondśāpyasva śāpyethām śāpyadhvam
Thirdśāpyatām śāpyetām śāpyantām


Future

ActiveSingularDualPlural
Firstśāpayiṣyāmi śāpayiṣyāvaḥ śāpayiṣyāmaḥ
Secondśāpayiṣyasi śāpayiṣyathaḥ śāpayiṣyatha
Thirdśāpayiṣyati śāpayiṣyataḥ śāpayiṣyanti


MiddleSingularDualPlural
Firstśāpayiṣye śāpayiṣyāvahe śāpayiṣyāmahe
Secondśāpayiṣyase śāpayiṣyethe śāpayiṣyadhve
Thirdśāpayiṣyate śāpayiṣyete śāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśāpayitāsmi śāpayitāsvaḥ śāpayitāsmaḥ
Secondśāpayitāsi śāpayitāsthaḥ śāpayitāstha
Thirdśāpayitā śāpayitārau śāpayitāraḥ

Participles

Past Passive Participle
śāpita m. n. śāpitā f.

Past Active Participle
śāpitavat m. n. śāpitavatī f.

Present Active Participle
śāpayat m. n. śāpayantī f.

Present Middle Participle
śāpayamāna m. n. śāpayamānā f.

Present Passive Participle
śāpyamāna m. n. śāpyamānā f.

Future Active Participle
śāpayiṣyat m. n. śāpayiṣyantī f.

Future Middle Participle
śāpayiṣyamāṇa m. n. śāpayiṣyamāṇā f.

Future Passive Participle
śāpya m. n. śāpyā f.

Future Passive Participle
śāpanīya m. n. śāpanīyā f.

Future Passive Participle
śāpayitavya m. n. śāpayitavyā f.

Indeclinable forms

Infinitive
śāpayitum

Absolutive
śāpayitvā

Absolutive
-śāpya

Periphrastic Perfect
śāpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria