Declension table of ?śāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśāpayiṣyan śāpayiṣyantau śāpayiṣyantaḥ
Vocativeśāpayiṣyan śāpayiṣyantau śāpayiṣyantaḥ
Accusativeśāpayiṣyantam śāpayiṣyantau śāpayiṣyataḥ
Instrumentalśāpayiṣyatā śāpayiṣyadbhyām śāpayiṣyadbhiḥ
Dativeśāpayiṣyate śāpayiṣyadbhyām śāpayiṣyadbhyaḥ
Ablativeśāpayiṣyataḥ śāpayiṣyadbhyām śāpayiṣyadbhyaḥ
Genitiveśāpayiṣyataḥ śāpayiṣyatoḥ śāpayiṣyatām
Locativeśāpayiṣyati śāpayiṣyatoḥ śāpayiṣyatsu

Compound śāpayiṣyat -

Adverb -śāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria