Declension table of ?śāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśāpayiṣyamāṇā śāpayiṣyamāṇe śāpayiṣyamāṇāḥ
Vocativeśāpayiṣyamāṇe śāpayiṣyamāṇe śāpayiṣyamāṇāḥ
Accusativeśāpayiṣyamāṇām śāpayiṣyamāṇe śāpayiṣyamāṇāḥ
Instrumentalśāpayiṣyamāṇayā śāpayiṣyamāṇābhyām śāpayiṣyamāṇābhiḥ
Dativeśāpayiṣyamāṇāyai śāpayiṣyamāṇābhyām śāpayiṣyamāṇābhyaḥ
Ablativeśāpayiṣyamāṇāyāḥ śāpayiṣyamāṇābhyām śāpayiṣyamāṇābhyaḥ
Genitiveśāpayiṣyamāṇāyāḥ śāpayiṣyamāṇayoḥ śāpayiṣyamāṇānām
Locativeśāpayiṣyamāṇāyām śāpayiṣyamāṇayoḥ śāpayiṣyamāṇāsu

Adverb -śāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria