Declension table of ?śepivas

Deva

NeuterSingularDualPlural
Nominativeśepivat śepuṣī śepivāṃsi
Vocativeśepivat śepuṣī śepivāṃsi
Accusativeśepivat śepuṣī śepivāṃsi
Instrumentalśepuṣā śepivadbhyām śepivadbhiḥ
Dativeśepuṣe śepivadbhyām śepivadbhyaḥ
Ablativeśepuṣaḥ śepivadbhyām śepivadbhyaḥ
Genitiveśepuṣaḥ śepuṣoḥ śepuṣām
Locativeśepuṣi śepuṣoḥ śepivatsu

Compound śepivat -

Adverb -śepivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria