Declension table of śapta

Deva

MasculineSingularDualPlural
Nominativeśaptaḥ śaptau śaptāḥ
Vocativeśapta śaptau śaptāḥ
Accusativeśaptam śaptau śaptān
Instrumentalśaptena śaptābhyām śaptaiḥ śaptebhiḥ
Dativeśaptāya śaptābhyām śaptebhyaḥ
Ablativeśaptāt śaptābhyām śaptebhyaḥ
Genitiveśaptasya śaptayoḥ śaptānām
Locativeśapte śaptayoḥ śapteṣu

Compound śapta -

Adverb -śaptam -śaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria