Declension table of ?śapyamāna

Deva

NeuterSingularDualPlural
Nominativeśapyamānam śapyamāne śapyamānāni
Vocativeśapyamāna śapyamāne śapyamānāni
Accusativeśapyamānam śapyamāne śapyamānāni
Instrumentalśapyamānena śapyamānābhyām śapyamānaiḥ
Dativeśapyamānāya śapyamānābhyām śapyamānebhyaḥ
Ablativeśapyamānāt śapyamānābhyām śapyamānebhyaḥ
Genitiveśapyamānasya śapyamānayoḥ śapyamānānām
Locativeśapyamāne śapyamānayoḥ śapyamāneṣu

Compound śapyamāna -

Adverb -śapyamānam -śapyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria