Declension table of ?śapitavatī

Deva

FeminineSingularDualPlural
Nominativeśapitavatī śapitavatyau śapitavatyaḥ
Vocativeśapitavati śapitavatyau śapitavatyaḥ
Accusativeśapitavatīm śapitavatyau śapitavatīḥ
Instrumentalśapitavatyā śapitavatībhyām śapitavatībhiḥ
Dativeśapitavatyai śapitavatībhyām śapitavatībhyaḥ
Ablativeśapitavatyāḥ śapitavatībhyām śapitavatībhyaḥ
Genitiveśapitavatyāḥ śapitavatyoḥ śapitavatīnām
Locativeśapitavatyām śapitavatyoḥ śapitavatīṣu

Compound śapitavati - śapitavatī -

Adverb -śapitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria