Declension table of ?śāpya

Deva

NeuterSingularDualPlural
Nominativeśāpyam śāpye śāpyāni
Vocativeśāpya śāpye śāpyāni
Accusativeśāpyam śāpye śāpyāni
Instrumentalśāpyena śāpyābhyām śāpyaiḥ
Dativeśāpyāya śāpyābhyām śāpyebhyaḥ
Ablativeśāpyāt śāpyābhyām śāpyebhyaḥ
Genitiveśāpyasya śāpyayoḥ śāpyānām
Locativeśāpye śāpyayoḥ śāpyeṣu

Compound śāpya -

Adverb -śāpyam -śāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria