Declension table of ?śāpayantī

Deva

FeminineSingularDualPlural
Nominativeśāpayantī śāpayantyau śāpayantyaḥ
Vocativeśāpayanti śāpayantyau śāpayantyaḥ
Accusativeśāpayantīm śāpayantyau śāpayantīḥ
Instrumentalśāpayantyā śāpayantībhyām śāpayantībhiḥ
Dativeśāpayantyai śāpayantībhyām śāpayantībhyaḥ
Ablativeśāpayantyāḥ śāpayantībhyām śāpayantībhyaḥ
Genitiveśāpayantyāḥ śāpayantyoḥ śāpayantīnām
Locativeśāpayantyām śāpayantyoḥ śāpayantīṣu

Compound śāpayanti - śāpayantī -

Adverb -śāpayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria