Declension table of śāpita

Deva

MasculineSingularDualPlural
Nominativeśāpitaḥ śāpitau śāpitāḥ
Vocativeśāpita śāpitau śāpitāḥ
Accusativeśāpitam śāpitau śāpitān
Instrumentalśāpitena śāpitābhyām śāpitaiḥ śāpitebhiḥ
Dativeśāpitāya śāpitābhyām śāpitebhyaḥ
Ablativeśāpitāt śāpitābhyām śāpitebhyaḥ
Genitiveśāpitasya śāpitayoḥ śāpitānām
Locativeśāpite śāpitayoḥ śāpiteṣu

Compound śāpita -

Adverb -śāpitam -śāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria