Declension table of ?śapat

Deva

NeuterSingularDualPlural
Nominativeśapat śapantī śapatī śapanti
Vocativeśapat śapantī śapatī śapanti
Accusativeśapat śapantī śapatī śapanti
Instrumentalśapatā śapadbhyām śapadbhiḥ
Dativeśapate śapadbhyām śapadbhyaḥ
Ablativeśapataḥ śapadbhyām śapadbhyaḥ
Genitiveśapataḥ śapatoḥ śapatām
Locativeśapati śapatoḥ śapatsu

Adverb -śapatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria