Declension table of śepāna

Deva

NeuterSingularDualPlural
Nominativeśepānam śepāne śepānāni
Vocativeśepāna śepāne śepānāni
Accusativeśepānam śepāne śepānāni
Instrumentalśepānena śepānābhyām śepānaiḥ
Dativeśepānāya śepānābhyām śepānebhyaḥ
Ablativeśepānāt śepānābhyām śepānebhyaḥ
Genitiveśepānasya śepānayoḥ śepānānām
Locativeśepāne śepānayoḥ śepāneṣu

Compound śepāna -

Adverb -śepānam -śepānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria