Declension table of ?śapamāna

Deva

MasculineSingularDualPlural
Nominativeśapamānaḥ śapamānau śapamānāḥ
Vocativeśapamāna śapamānau śapamānāḥ
Accusativeśapamānam śapamānau śapamānān
Instrumentalśapamānena śapamānābhyām śapamānaiḥ śapamānebhiḥ
Dativeśapamānāya śapamānābhyām śapamānebhyaḥ
Ablativeśapamānāt śapamānābhyām śapamānebhyaḥ
Genitiveśapamānasya śapamānayoḥ śapamānānām
Locativeśapamāne śapamānayoḥ śapamāneṣu

Compound śapamāna -

Adverb -śapamānam -śapamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria