Declension table of ?śāpyamāna

Deva

MasculineSingularDualPlural
Nominativeśāpyamānaḥ śāpyamānau śāpyamānāḥ
Vocativeśāpyamāna śāpyamānau śāpyamānāḥ
Accusativeśāpyamānam śāpyamānau śāpyamānān
Instrumentalśāpyamānena śāpyamānābhyām śāpyamānaiḥ śāpyamānebhiḥ
Dativeśāpyamānāya śāpyamānābhyām śāpyamānebhyaḥ
Ablativeśāpyamānāt śāpyamānābhyām śāpyamānebhyaḥ
Genitiveśāpyamānasya śāpyamānayoḥ śāpyamānānām
Locativeśāpyamāne śāpyamānayoḥ śāpyamāneṣu

Compound śāpyamāna -

Adverb -śāpyamānam -śāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria