Declension table of ?śapitavat

Deva

MasculineSingularDualPlural
Nominativeśapitavān śapitavantau śapitavantaḥ
Vocativeśapitavan śapitavantau śapitavantaḥ
Accusativeśapitavantam śapitavantau śapitavataḥ
Instrumentalśapitavatā śapitavadbhyām śapitavadbhiḥ
Dativeśapitavate śapitavadbhyām śapitavadbhyaḥ
Ablativeśapitavataḥ śapitavadbhyām śapitavadbhyaḥ
Genitiveśapitavataḥ śapitavatoḥ śapitavatām
Locativeśapitavati śapitavatoḥ śapitavatsu

Compound śapitavat -

Adverb -śapitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria