Declension table of ?śāpitavat

Deva

NeuterSingularDualPlural
Nominativeśāpitavat śāpitavantī śāpitavatī śāpitavanti
Vocativeśāpitavat śāpitavantī śāpitavatī śāpitavanti
Accusativeśāpitavat śāpitavantī śāpitavatī śāpitavanti
Instrumentalśāpitavatā śāpitavadbhyām śāpitavadbhiḥ
Dativeśāpitavate śāpitavadbhyām śāpitavadbhyaḥ
Ablativeśāpitavataḥ śāpitavadbhyām śāpitavadbhyaḥ
Genitiveśāpitavataḥ śāpitavatoḥ śāpitavatām
Locativeśāpitavati śāpitavatoḥ śāpitavatsu

Adverb -śāpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria