Declension table of ?śāpayamāna

Deva

MasculineSingularDualPlural
Nominativeśāpayamānaḥ śāpayamānau śāpayamānāḥ
Vocativeśāpayamāna śāpayamānau śāpayamānāḥ
Accusativeśāpayamānam śāpayamānau śāpayamānān
Instrumentalśāpayamānena śāpayamānābhyām śāpayamānaiḥ śāpayamānebhiḥ
Dativeśāpayamānāya śāpayamānābhyām śāpayamānebhyaḥ
Ablativeśāpayamānāt śāpayamānābhyām śāpayamānebhyaḥ
Genitiveśāpayamānasya śāpayamānayoḥ śāpayamānānām
Locativeśāpayamāne śāpayamānayoḥ śāpayamāneṣu

Compound śāpayamāna -

Adverb -śāpayamānam -śāpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria