Declension table of ?śāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśāpayiṣyantī śāpayiṣyantyau śāpayiṣyantyaḥ
Vocativeśāpayiṣyanti śāpayiṣyantyau śāpayiṣyantyaḥ
Accusativeśāpayiṣyantīm śāpayiṣyantyau śāpayiṣyantīḥ
Instrumentalśāpayiṣyantyā śāpayiṣyantībhyām śāpayiṣyantībhiḥ
Dativeśāpayiṣyantyai śāpayiṣyantībhyām śāpayiṣyantībhyaḥ
Ablativeśāpayiṣyantyāḥ śāpayiṣyantībhyām śāpayiṣyantībhyaḥ
Genitiveśāpayiṣyantyāḥ śāpayiṣyantyoḥ śāpayiṣyantīnām
Locativeśāpayiṣyantyām śāpayiṣyantyoḥ śāpayiṣyantīṣu

Compound śāpayiṣyanti - śāpayiṣyantī -

Adverb -śāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria