Declension table of ?śapanīya

Deva

MasculineSingularDualPlural
Nominativeśapanīyaḥ śapanīyau śapanīyāḥ
Vocativeśapanīya śapanīyau śapanīyāḥ
Accusativeśapanīyam śapanīyau śapanīyān
Instrumentalśapanīyena śapanīyābhyām śapanīyaiḥ śapanīyebhiḥ
Dativeśapanīyāya śapanīyābhyām śapanīyebhyaḥ
Ablativeśapanīyāt śapanīyābhyām śapanīyebhyaḥ
Genitiveśapanīyasya śapanīyayoḥ śapanīyānām
Locativeśapanīye śapanīyayoḥ śapanīyeṣu

Compound śapanīya -

Adverb -śapanīyam -śapanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria