Declension table of ?śāpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśāpayiṣyamāṇam śāpayiṣyamāṇe śāpayiṣyamāṇāni
Vocativeśāpayiṣyamāṇa śāpayiṣyamāṇe śāpayiṣyamāṇāni
Accusativeśāpayiṣyamāṇam śāpayiṣyamāṇe śāpayiṣyamāṇāni
Instrumentalśāpayiṣyamāṇena śāpayiṣyamāṇābhyām śāpayiṣyamāṇaiḥ
Dativeśāpayiṣyamāṇāya śāpayiṣyamāṇābhyām śāpayiṣyamāṇebhyaḥ
Ablativeśāpayiṣyamāṇāt śāpayiṣyamāṇābhyām śāpayiṣyamāṇebhyaḥ
Genitiveśāpayiṣyamāṇasya śāpayiṣyamāṇayoḥ śāpayiṣyamāṇānām
Locativeśāpayiṣyamāṇe śāpayiṣyamāṇayoḥ śāpayiṣyamāṇeṣu

Compound śāpayiṣyamāṇa -

Adverb -śāpayiṣyamāṇam -śāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria