Declension table of ?śapyamāna

Deva

MasculineSingularDualPlural
Nominativeśapyamānaḥ śapyamānau śapyamānāḥ
Vocativeśapyamāna śapyamānau śapyamānāḥ
Accusativeśapyamānam śapyamānau śapyamānān
Instrumentalśapyamānena śapyamānābhyām śapyamānaiḥ śapyamānebhiḥ
Dativeśapyamānāya śapyamānābhyām śapyamānebhyaḥ
Ablativeśapyamānāt śapyamānābhyām śapyamānebhyaḥ
Genitiveśapyamānasya śapyamānayoḥ śapyamānānām
Locativeśapyamāne śapyamānayoḥ śapyamāneṣu

Compound śapyamāna -

Adverb -śapyamānam -śapyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria