Declension table of ?śepivas

Deva

MasculineSingularDualPlural
Nominativeśepivān śepivāṃsau śepivāṃsaḥ
Vocativeśepivan śepivāṃsau śepivāṃsaḥ
Accusativeśepivāṃsam śepivāṃsau śepuṣaḥ
Instrumentalśepuṣā śepivadbhyām śepivadbhiḥ
Dativeśepuṣe śepivadbhyām śepivadbhyaḥ
Ablativeśepuṣaḥ śepivadbhyām śepivadbhyaḥ
Genitiveśepuṣaḥ śepuṣoḥ śepuṣām
Locativeśepuṣi śepuṣoḥ śepivatsu

Compound śepivat -

Adverb -śepivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria