Declension table of śapita

Deva

MasculineSingularDualPlural
Nominativeśapitaḥ śapitau śapitāḥ
Vocativeśapita śapitau śapitāḥ
Accusativeśapitam śapitau śapitān
Instrumentalśapitena śapitābhyām śapitaiḥ śapitebhiḥ
Dativeśapitāya śapitābhyām śapitebhyaḥ
Ablativeśapitāt śapitābhyām śapitebhyaḥ
Genitiveśapitasya śapitayoḥ śapitānām
Locativeśapite śapitayoḥ śapiteṣu

Compound śapita -

Adverb -śapitam -śapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria