Declension table of śepāna

Deva

MasculineSingularDualPlural
Nominativeśepānaḥ śepānau śepānāḥ
Vocativeśepāna śepānau śepānāḥ
Accusativeśepānam śepānau śepānān
Instrumentalśepānena śepānābhyām śepānaiḥ śepānebhiḥ
Dativeśepānāya śepānābhyām śepānebhyaḥ
Ablativeśepānāt śepānābhyām śepānebhyaḥ
Genitiveśepānasya śepānayoḥ śepānānām
Locativeśepāne śepānayoḥ śepāneṣu

Compound śepāna -

Adverb -śepānam -śepānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria