Declension table of ?śapsyamāna

Deva

MasculineSingularDualPlural
Nominativeśapsyamānaḥ śapsyamānau śapsyamānāḥ
Vocativeśapsyamāna śapsyamānau śapsyamānāḥ
Accusativeśapsyamānam śapsyamānau śapsyamānān
Instrumentalśapsyamānena śapsyamānābhyām śapsyamānaiḥ śapsyamānebhiḥ
Dativeśapsyamānāya śapsyamānābhyām śapsyamānebhyaḥ
Ablativeśapsyamānāt śapsyamānābhyām śapsyamānebhyaḥ
Genitiveśapsyamānasya śapsyamānayoḥ śapsyamānānām
Locativeśapsyamāne śapsyamānayoḥ śapsyamāneṣu

Compound śapsyamāna -

Adverb -śapsyamānam -śapsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria