Conjugation tables of plu

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstplave plavāvahe plavāmahe
Secondplavase plavethe plavadhve
Thirdplavate plavete plavante


PassiveSingularDualPlural
Firstpluye pluyāvahe pluyāmahe
Secondpluyase pluyethe pluyadhve
Thirdpluyate pluyete pluyante


Imperfect

MiddleSingularDualPlural
Firstaplave aplavāvahi aplavāmahi
Secondaplavathāḥ aplavethām aplavadhvam
Thirdaplavata aplavetām aplavanta


PassiveSingularDualPlural
Firstapluye apluyāvahi apluyāmahi
Secondapluyathāḥ apluyethām apluyadhvam
Thirdapluyata apluyetām apluyanta


Optative

MiddleSingularDualPlural
Firstplaveya plavevahi plavemahi
Secondplavethāḥ plaveyāthām plavedhvam
Thirdplaveta plaveyātām plaveran


PassiveSingularDualPlural
Firstpluyeya pluyevahi pluyemahi
Secondpluyethāḥ pluyeyāthām pluyedhvam
Thirdpluyeta pluyeyātām pluyeran


Imperative

MiddleSingularDualPlural
Firstplavai plavāvahai plavāmahai
Secondplavasva plavethām plavadhvam
Thirdplavatām plavetām plavantām


PassiveSingularDualPlural
Firstpluyai pluyāvahai pluyāmahai
Secondpluyasva pluyethām pluyadhvam
Thirdpluyatām pluyetām pluyantām


Future

MiddleSingularDualPlural
Firstploṣye ploṣyāvahe ploṣyāmahe
Secondploṣyase ploṣyethe ploṣyadhve
Thirdploṣyate ploṣyete ploṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstplotāsmi plotāsvaḥ plotāsmaḥ
Secondplotāsi plotāsthaḥ plotāstha
Thirdplotā plotārau plotāraḥ


Perfect

MiddleSingularDualPlural
Firstpupluve pupluvivahe pupluvahe pupluvimahe puplumahe
Secondpupluṣe pupluviṣe pupluvāthe pupluvidhve pupludhve
Thirdpupluve pupluvāte pupluvire


Benedictive

ActiveSingularDualPlural
Firstpluyāsam pluyāsva pluyāsma
Secondpluyāḥ pluyāstam pluyāsta
Thirdpluyāt pluyāstām pluyāsuḥ

Participles

Past Passive Participle
pluta m. n. plutā f.

Past Active Participle
plutavat m. n. plutavatī f.

Present Middle Participle
plavamāna m. n. plavamānā f.

Present Passive Participle
pluyamāna m. n. pluyamānā f.

Future Middle Participle
ploṣyamāṇa m. n. ploṣyamāṇā f.

Future Passive Participle
plotavya m. n. plotavyā f.

Future Passive Participle
plavya m. n. plavyā f.

Future Passive Participle
plavanīya m. n. plavanīyā f.

Perfect Middle Participle
puplvāna m. n. puplvānā f.

Indeclinable forms

Infinitive
plotum

Absolutive
plutvā

Absolutive
-plūya

Absolutive
-plutya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstplāvayāmi plāvayāvaḥ plāvayāmaḥ
Secondplāvayasi plāvayathaḥ plāvayatha
Thirdplāvayati plāvayataḥ plāvayanti


MiddleSingularDualPlural
Firstplāvaye plāvayāvahe plāvayāmahe
Secondplāvayase plāvayethe plāvayadhve
Thirdplāvayate plāvayete plāvayante


PassiveSingularDualPlural
Firstplāvye plāvyāvahe plāvyāmahe
Secondplāvyase plāvyethe plāvyadhve
Thirdplāvyate plāvyete plāvyante


Imperfect

ActiveSingularDualPlural
Firstaplāvayam aplāvayāva aplāvayāma
Secondaplāvayaḥ aplāvayatam aplāvayata
Thirdaplāvayat aplāvayatām aplāvayan


MiddleSingularDualPlural
Firstaplāvaye aplāvayāvahi aplāvayāmahi
Secondaplāvayathāḥ aplāvayethām aplāvayadhvam
Thirdaplāvayata aplāvayetām aplāvayanta


PassiveSingularDualPlural
Firstaplāvye aplāvyāvahi aplāvyāmahi
Secondaplāvyathāḥ aplāvyethām aplāvyadhvam
Thirdaplāvyata aplāvyetām aplāvyanta


Optative

ActiveSingularDualPlural
Firstplāvayeyam plāvayeva plāvayema
Secondplāvayeḥ plāvayetam plāvayeta
Thirdplāvayet plāvayetām plāvayeyuḥ


MiddleSingularDualPlural
Firstplāvayeya plāvayevahi plāvayemahi
Secondplāvayethāḥ plāvayeyāthām plāvayedhvam
Thirdplāvayeta plāvayeyātām plāvayeran


PassiveSingularDualPlural
Firstplāvyeya plāvyevahi plāvyemahi
Secondplāvyethāḥ plāvyeyāthām plāvyedhvam
Thirdplāvyeta plāvyeyātām plāvyeran


Imperative

ActiveSingularDualPlural
Firstplāvayāni plāvayāva plāvayāma
Secondplāvaya plāvayatam plāvayata
Thirdplāvayatu plāvayatām plāvayantu


MiddleSingularDualPlural
Firstplāvayai plāvayāvahai plāvayāmahai
Secondplāvayasva plāvayethām plāvayadhvam
Thirdplāvayatām plāvayetām plāvayantām


PassiveSingularDualPlural
Firstplāvyai plāvyāvahai plāvyāmahai
Secondplāvyasva plāvyethām plāvyadhvam
Thirdplāvyatām plāvyetām plāvyantām


Future

ActiveSingularDualPlural
Firstplāvayiṣyāmi plāvayiṣyāvaḥ plāvayiṣyāmaḥ
Secondplāvayiṣyasi plāvayiṣyathaḥ plāvayiṣyatha
Thirdplāvayiṣyati plāvayiṣyataḥ plāvayiṣyanti


MiddleSingularDualPlural
Firstplāvayiṣye plāvayiṣyāvahe plāvayiṣyāmahe
Secondplāvayiṣyase plāvayiṣyethe plāvayiṣyadhve
Thirdplāvayiṣyate plāvayiṣyete plāvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstplāvayitāsmi plāvayitāsvaḥ plāvayitāsmaḥ
Secondplāvayitāsi plāvayitāsthaḥ plāvayitāstha
Thirdplāvayitā plāvayitārau plāvayitāraḥ

Participles

Past Passive Participle
plāvita m. n. plāvitā f.

Past Active Participle
plāvitavat m. n. plāvitavatī f.

Present Active Participle
plāvayat m. n. plāvayantī f.

Present Middle Participle
plāvayamāna m. n. plāvayamānā f.

Present Passive Participle
plāvyamāna m. n. plāvyamānā f.

Future Active Participle
plāvayiṣyat m. n. plāvayiṣyantī f.

Future Middle Participle
plāvayiṣyamāṇa m. n. plāvayiṣyamāṇā f.

Future Passive Participle
plāvya m. n. plāvyā f.

Future Passive Participle
plāvanīya m. n. plāvanīyā f.

Future Passive Participle
plāvayitavya m. n. plāvayitavyā f.

Indeclinable forms

Infinitive
plāvayitum

Absolutive
plāvayitvā

Absolutive
-plāvya

Periphrastic Perfect
plāvayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstpoplūye poplūyāvahe poplūyāmahe
Secondpoplūyase poplūyethe poplūyadhve
Thirdpoplūyate poplūyete poplūyante


Imperfect

MiddleSingularDualPlural
Firstapoplūye apoplūyāvahi apoplūyāmahi
Secondapoplūyathāḥ apoplūyethām apoplūyadhvam
Thirdapoplūyata apoplūyetām apoplūyanta


Optative

MiddleSingularDualPlural
Firstpoplūyeya poplūyevahi poplūyemahi
Secondpoplūyethāḥ poplūyeyāthām poplūyedhvam
Thirdpoplūyeta poplūyeyātām poplūyeran


Imperative

MiddleSingularDualPlural
Firstpoplūyai poplūyāvahai poplūyāmahai
Secondpoplūyasva poplūyethām poplūyadhvam
Thirdpoplūyatām poplūyetām poplūyantām

Participles

Present Middle Participle
poplūyamāna m. n. poplūyamānā f.

Indeclinable forms

Periphrastic Perfect
poplūyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria