Declension table of ?plāvayitavya

Deva

NeuterSingularDualPlural
Nominativeplāvayitavyam plāvayitavye plāvayitavyāni
Vocativeplāvayitavya plāvayitavye plāvayitavyāni
Accusativeplāvayitavyam plāvayitavye plāvayitavyāni
Instrumentalplāvayitavyena plāvayitavyābhyām plāvayitavyaiḥ
Dativeplāvayitavyāya plāvayitavyābhyām plāvayitavyebhyaḥ
Ablativeplāvayitavyāt plāvayitavyābhyām plāvayitavyebhyaḥ
Genitiveplāvayitavyasya plāvayitavyayoḥ plāvayitavyānām
Locativeplāvayitavye plāvayitavyayoḥ plāvayitavyeṣu

Compound plāvayitavya -

Adverb -plāvayitavyam -plāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria