Declension table of ?plāvitā

Deva

FeminineSingularDualPlural
Nominativeplāvitā plāvite plāvitāḥ
Vocativeplāvite plāvite plāvitāḥ
Accusativeplāvitām plāvite plāvitāḥ
Instrumentalplāvitayā plāvitābhyām plāvitābhiḥ
Dativeplāvitāyai plāvitābhyām plāvitābhyaḥ
Ablativeplāvitāyāḥ plāvitābhyām plāvitābhyaḥ
Genitiveplāvitāyāḥ plāvitayoḥ plāvitānām
Locativeplāvitāyām plāvitayoḥ plāvitāsu

Adverb -plāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria