Declension table of ?plāvyamāna

Deva

MasculineSingularDualPlural
Nominativeplāvyamānaḥ plāvyamānau plāvyamānāḥ
Vocativeplāvyamāna plāvyamānau plāvyamānāḥ
Accusativeplāvyamānam plāvyamānau plāvyamānān
Instrumentalplāvyamānena plāvyamānābhyām plāvyamānaiḥ plāvyamānebhiḥ
Dativeplāvyamānāya plāvyamānābhyām plāvyamānebhyaḥ
Ablativeplāvyamānāt plāvyamānābhyām plāvyamānebhyaḥ
Genitiveplāvyamānasya plāvyamānayoḥ plāvyamānānām
Locativeplāvyamāne plāvyamānayoḥ plāvyamāneṣu

Compound plāvyamāna -

Adverb -plāvyamānam -plāvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria