Declension table of ?ploṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeploṣyamāṇaḥ ploṣyamāṇau ploṣyamāṇāḥ
Vocativeploṣyamāṇa ploṣyamāṇau ploṣyamāṇāḥ
Accusativeploṣyamāṇam ploṣyamāṇau ploṣyamāṇān
Instrumentalploṣyamāṇena ploṣyamāṇābhyām ploṣyamāṇaiḥ ploṣyamāṇebhiḥ
Dativeploṣyamāṇāya ploṣyamāṇābhyām ploṣyamāṇebhyaḥ
Ablativeploṣyamāṇāt ploṣyamāṇābhyām ploṣyamāṇebhyaḥ
Genitiveploṣyamāṇasya ploṣyamāṇayoḥ ploṣyamāṇānām
Locativeploṣyamāṇe ploṣyamāṇayoḥ ploṣyamāṇeṣu

Compound ploṣyamāṇa -

Adverb -ploṣyamāṇam -ploṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria