Declension table of ?plāvita

Deva

NeuterSingularDualPlural
Nominativeplāvitam plāvite plāvitāni
Vocativeplāvita plāvite plāvitāni
Accusativeplāvitam plāvite plāvitāni
Instrumentalplāvitena plāvitābhyām plāvitaiḥ
Dativeplāvitāya plāvitābhyām plāvitebhyaḥ
Ablativeplāvitāt plāvitābhyām plāvitebhyaḥ
Genitiveplāvitasya plāvitayoḥ plāvitānām
Locativeplāvite plāvitayoḥ plāviteṣu

Compound plāvita -

Adverb -plāvitam -plāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria